Declension table of ?avanatānanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avanatānanam | avanatānane | avanatānanāni |
Vocative | avanatānana | avanatānane | avanatānanāni |
Accusative | avanatānanam | avanatānane | avanatānanāni |
Instrumental | avanatānanena | avanatānanābhyām | avanatānanaiḥ |
Dative | avanatānanāya | avanatānanābhyām | avanatānanebhyaḥ |
Ablative | avanatānanāt | avanatānanābhyām | avanatānanebhyaḥ |
Genitive | avanatānanasya | avanatānanayoḥ | avanatānanānām |
Locative | avanatānane | avanatānanayoḥ | avanatānaneṣu |