Declension table of ?avamānitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avamānitam | avamānite | avamānitāni |
Vocative | avamānita | avamānite | avamānitāni |
Accusative | avamānitam | avamānite | avamānitāni |
Instrumental | avamānitena | avamānitābhyām | avamānitaiḥ |
Dative | avamānitāya | avamānitābhyām | avamānitebhyaḥ |
Ablative | avamānitāt | avamānitābhyām | avamānitebhyaḥ |
Genitive | avamānitasya | avamānitayoḥ | avamānitānām |
Locative | avamānite | avamānitayoḥ | avamāniteṣu |