Declension table of ?avadyagohanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avadyagohanam | avadyagohane | avadyagohanāni |
Vocative | avadyagohana | avadyagohane | avadyagohanāni |
Accusative | avadyagohanam | avadyagohane | avadyagohanāni |
Instrumental | avadyagohanena | avadyagohanābhyām | avadyagohanaiḥ |
Dative | avadyagohanāya | avadyagohanābhyām | avadyagohanebhyaḥ |
Ablative | avadyagohanāt | avadyagohanābhyām | avadyagohanebhyaḥ |
Genitive | avadyagohanasya | avadyagohanayoḥ | avadyagohanānām |
Locative | avadyagohane | avadyagohanayoḥ | avadyagohaneṣu |