Declension table of ?avadhūlanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avadhūlanam | avadhūlane | avadhūlanāni |
Vocative | avadhūlana | avadhūlane | avadhūlanāni |
Accusative | avadhūlanam | avadhūlane | avadhūlanāni |
Instrumental | avadhūlanena | avadhūlanābhyām | avadhūlanaiḥ |
Dative | avadhūlanāya | avadhūlanābhyām | avadhūlanebhyaḥ |
Ablative | avadhūlanāt | avadhūlanābhyām | avadhūlanebhyaḥ |
Genitive | avadhūlanasya | avadhūlanayoḥ | avadhūlanānām |
Locative | avadhūlane | avadhūlanayoḥ | avadhūlaneṣu |