Declension table of ?avadhikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avadhikam | avadhike | avadhikāni |
Vocative | avadhika | avadhike | avadhikāni |
Accusative | avadhikam | avadhike | avadhikāni |
Instrumental | avadhikena | avadhikābhyām | avadhikaiḥ |
Dative | avadhikāya | avadhikābhyām | avadhikebhyaḥ |
Ablative | avadhikāt | avadhikābhyām | avadhikebhyaḥ |
Genitive | avadhikasya | avadhikayoḥ | avadhikānām |
Locative | avadhike | avadhikayoḥ | avadhikeṣu |