Declension table of ?avadhijñāninDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avadhijñāni | avadhijñāninī | avadhijñānīni |
Vocative | avadhijñānin avadhijñāni | avadhijñāninī | avadhijñānīni |
Accusative | avadhijñāni | avadhijñāninī | avadhijñānīni |
Instrumental | avadhijñāninā | avadhijñānibhyām | avadhijñānibhiḥ |
Dative | avadhijñānine | avadhijñānibhyām | avadhijñānibhyaḥ |
Ablative | avadhijñāninaḥ | avadhijñānibhyām | avadhijñānibhyaḥ |
Genitive | avadhijñāninaḥ | avadhijñāninoḥ | avadhijñāninām |
Locative | avadhijñānini | avadhijñāninoḥ | avadhijñāniṣu |