Declension table of ?avadhijñānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avadhijñānam | avadhijñāne | avadhijñānāni |
Vocative | avadhijñāna | avadhijñāne | avadhijñānāni |
Accusative | avadhijñānam | avadhijñāne | avadhijñānāni |
Instrumental | avadhijñānena | avadhijñānābhyām | avadhijñānaiḥ |
Dative | avadhijñānāya | avadhijñānābhyām | avadhijñānebhyaḥ |
Ablative | avadhijñānāt | avadhijñānābhyām | avadhijñānebhyaḥ |
Genitive | avadhijñānasya | avadhijñānayoḥ | avadhijñānānām |
Locative | avadhijñāne | avadhijñānayoḥ | avadhijñāneṣu |