Declension table of ?avadhārhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avadhārham | avadhārhe | avadhārhāṇi |
Vocative | avadhārha | avadhārhe | avadhārhāṇi |
Accusative | avadhārham | avadhārhe | avadhārhāṇi |
Instrumental | avadhārheṇa | avadhārhābhyām | avadhārhaiḥ |
Dative | avadhārhāya | avadhārhābhyām | avadhārhebhyaḥ |
Ablative | avadhārhāt | avadhārhābhyām | avadhārhebhyaḥ |
Genitive | avadhārhasya | avadhārhayoḥ | avadhārhāṇām |
Locative | avadhārhe | avadhārhayoḥ | avadhārheṣu |