Declension table of ?avadhārakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avadhārakam | avadhārake | avadhārakāṇi |
Vocative | avadhāraka | avadhārake | avadhārakāṇi |
Accusative | avadhārakam | avadhārake | avadhārakāṇi |
Instrumental | avadhārakeṇa | avadhārakābhyām | avadhārakaiḥ |
Dative | avadhārakāya | avadhārakābhyām | avadhārakebhyaḥ |
Ablative | avadhārakāt | avadhārakābhyām | avadhārakebhyaḥ |
Genitive | avadhārakasya | avadhārakayoḥ | avadhārakāṇām |
Locative | avadhārake | avadhārakayoḥ | avadhārakeṣu |