Declension table of ?avadagdhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avadagdham | avadagdhe | avadagdhāni |
Vocative | avadagdha | avadagdhe | avadagdhāni |
Accusative | avadagdham | avadagdhe | avadagdhāni |
Instrumental | avadagdhena | avadagdhābhyām | avadagdhaiḥ |
Dative | avadagdhāya | avadagdhābhyām | avadagdhebhyaḥ |
Ablative | avadagdhāt | avadagdhābhyām | avadagdhebhyaḥ |
Genitive | avadagdhasya | avadagdhayoḥ | avadagdhānām |
Locative | avadagdhe | avadagdhayoḥ | avadagdheṣu |