Declension table of ?avadāritaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avadāritam | avadārite | avadāritāni |
Vocative | avadārita | avadārite | avadāritāni |
Accusative | avadāritam | avadārite | avadāritāni |
Instrumental | avadāritena | avadāritābhyām | avadāritaiḥ |
Dative | avadāritāya | avadāritābhyām | avadāritebhyaḥ |
Ablative | avadāritāt | avadāritābhyām | avadāritebhyaḥ |
Genitive | avadāritasya | avadāritayoḥ | avadāritānām |
Locative | avadārite | avadāritayoḥ | avadāriteṣu |