Declension table of ?avadāraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avadāraṇam | avadāraṇe | avadāraṇāni |
Vocative | avadāraṇa | avadāraṇe | avadāraṇāni |
Accusative | avadāraṇam | avadāraṇe | avadāraṇāni |
Instrumental | avadāraṇena | avadāraṇābhyām | avadāraṇaiḥ |
Dative | avadāraṇāya | avadāraṇābhyām | avadāraṇebhyaḥ |
Ablative | avadāraṇāt | avadāraṇābhyām | avadāraṇebhyaḥ |
Genitive | avadāraṇasya | avadāraṇayoḥ | avadāraṇānām |
Locative | avadāraṇe | avadāraṇayoḥ | avadāraṇeṣu |