Declension table of ?avabhāsyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avabhāsyam | avabhāsye | avabhāsyāni |
Vocative | avabhāsya | avabhāsye | avabhāsyāni |
Accusative | avabhāsyam | avabhāsye | avabhāsyāni |
Instrumental | avabhāsyena | avabhāsyābhyām | avabhāsyaiḥ |
Dative | avabhāsyāya | avabhāsyābhyām | avabhāsyebhyaḥ |
Ablative | avabhāsyāt | avabhāsyābhyām | avabhāsyebhyaḥ |
Genitive | avabhāsyasya | avabhāsyayoḥ | avabhāsyānām |
Locative | avabhāsye | avabhāsyayoḥ | avabhāsyeṣu |