Declension table of ?avāśṛṅgaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avāśṛṅgam | avāśṛṅge | avāśṛṅgāṇi |
Vocative | avāśṛṅga | avāśṛṅge | avāśṛṅgāṇi |
Accusative | avāśṛṅgam | avāśṛṅge | avāśṛṅgāṇi |
Instrumental | avāśṛṅgeṇa | avāśṛṅgābhyām | avāśṛṅgaiḥ |
Dative | avāśṛṅgāya | avāśṛṅgābhyām | avāśṛṅgebhyaḥ |
Ablative | avāśṛṅgāt | avāśṛṅgābhyām | avāśṛṅgebhyaḥ |
Genitive | avāśṛṅgasya | avāśṛṅgayoḥ | avāśṛṅgāṇām |
Locative | avāśṛṅge | avāśṛṅgayoḥ | avāśṛṅgeṣu |