Declension table of ?autsukyavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | autsukyavat | autsukyavantī autsukyavatī | autsukyavanti |
Vocative | autsukyavat | autsukyavantī autsukyavatī | autsukyavanti |
Accusative | autsukyavat | autsukyavantī autsukyavatī | autsukyavanti |
Instrumental | autsukyavatā | autsukyavadbhyām | autsukyavadbhiḥ |
Dative | autsukyavate | autsukyavadbhyām | autsukyavadbhyaḥ |
Ablative | autsukyavataḥ | autsukyavadbhyām | autsukyavadbhyaḥ |
Genitive | autsukyavataḥ | autsukyavatoḥ | autsukyavatām |
Locative | autsukyavati | autsukyavatoḥ | autsukyavatsu |