Declension table of ?aupadeśikatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aupadeśikatvam | aupadeśikatve | aupadeśikatvāni |
Vocative | aupadeśikatva | aupadeśikatve | aupadeśikatvāni |
Accusative | aupadeśikatvam | aupadeśikatve | aupadeśikatvāni |
Instrumental | aupadeśikatvena | aupadeśikatvābhyām | aupadeśikatvaiḥ |
Dative | aupadeśikatvāya | aupadeśikatvābhyām | aupadeśikatvebhyaḥ |
Ablative | aupadeśikatvāt | aupadeśikatvābhyām | aupadeśikatvebhyaḥ |
Genitive | aupadeśikatvasya | aupadeśikatvayoḥ | aupadeśikatvānām |
Locative | aupadeśikatve | aupadeśikatvayoḥ | aupadeśikatveṣu |