Declension table of ?asāvadhānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | asāvadhānam | asāvadhāne | asāvadhānāni |
Vocative | asāvadhāna | asāvadhāne | asāvadhānāni |
Accusative | asāvadhānam | asāvadhāne | asāvadhānāni |
Instrumental | asāvadhānena | asāvadhānābhyām | asāvadhānaiḥ |
Dative | asāvadhānāya | asāvadhānābhyām | asāvadhānebhyaḥ |
Ablative | asāvadhānāt | asāvadhānābhyām | asāvadhānebhyaḥ |
Genitive | asāvadhānasya | asāvadhānayoḥ | asāvadhānānām |
Locative | asāvadhāne | asāvadhānayoḥ | asāvadhāneṣu |