Declension table of ?asaṃskṛtālakinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | asaṃskṛtālaki | asaṃskṛtālakinī | asaṃskṛtālakīni |
Vocative | asaṃskṛtālakin asaṃskṛtālaki | asaṃskṛtālakinī | asaṃskṛtālakīni |
Accusative | asaṃskṛtālaki | asaṃskṛtālakinī | asaṃskṛtālakīni |
Instrumental | asaṃskṛtālakinā | asaṃskṛtālakibhyām | asaṃskṛtālakibhiḥ |
Dative | asaṃskṛtālakine | asaṃskṛtālakibhyām | asaṃskṛtālakibhyaḥ |
Ablative | asaṃskṛtālakinaḥ | asaṃskṛtālakibhyām | asaṃskṛtālakibhyaḥ |
Genitive | asaṃskṛtālakinaḥ | asaṃskṛtālakinoḥ | asaṃskṛtālakinām |
Locative | asaṃskṛtālakini | asaṃskṛtālakinoḥ | asaṃskṛtālakiṣu |