Declension table of ?asaṅgrāhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | asaṅgrāham | asaṅgrāhe | asaṅgrāhāṇi |
Vocative | asaṅgrāha | asaṅgrāhe | asaṅgrāhāṇi |
Accusative | asaṅgrāham | asaṅgrāhe | asaṅgrāhāṇi |
Instrumental | asaṅgrāheṇa | asaṅgrāhābhyām | asaṅgrāhaiḥ |
Dative | asaṅgrāhāya | asaṅgrāhābhyām | asaṅgrāhebhyaḥ |
Ablative | asaṅgrāhāt | asaṅgrāhābhyām | asaṅgrāhebhyaḥ |
Genitive | asaṅgrāhasya | asaṅgrāhayoḥ | asaṅgrāhāṇām |
Locative | asaṅgrāhe | asaṅgrāhayoḥ | asaṅgrāheṣu |