Declension table of ?arāyakṣayaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | arāyakṣayaṇam | arāyakṣayaṇe | arāyakṣayaṇāni |
Vocative | arāyakṣayaṇa | arāyakṣayaṇe | arāyakṣayaṇāni |
Accusative | arāyakṣayaṇam | arāyakṣayaṇe | arāyakṣayaṇāni |
Instrumental | arāyakṣayaṇena | arāyakṣayaṇābhyām | arāyakṣayaṇaiḥ |
Dative | arāyakṣayaṇāya | arāyakṣayaṇābhyām | arāyakṣayaṇebhyaḥ |
Ablative | arāyakṣayaṇāt | arāyakṣayaṇābhyām | arāyakṣayaṇebhyaḥ |
Genitive | arāyakṣayaṇasya | arāyakṣayaṇayoḥ | arāyakṣayaṇānām |
Locative | arāyakṣayaṇe | arāyakṣayaṇayoḥ | arāyakṣayaṇeṣu |