Declension table of ?apriyabhāginDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | apriyabhāgi | apriyabhāgiṇī | apriyabhāgīṇi |
Vocative | apriyabhāgin apriyabhāgi | apriyabhāgiṇī | apriyabhāgīṇi |
Accusative | apriyabhāgi | apriyabhāgiṇī | apriyabhāgīṇi |
Instrumental | apriyabhāgiṇā | apriyabhāgibhyām | apriyabhāgibhiḥ |
Dative | apriyabhāgiṇe | apriyabhāgibhyām | apriyabhāgibhyaḥ |
Ablative | apriyabhāgiṇaḥ | apriyabhāgibhyām | apriyabhāgibhyaḥ |
Genitive | apriyabhāgiṇaḥ | apriyabhāgiṇoḥ | apriyabhāgiṇām |
Locative | apriyabhāgiṇi | apriyabhāgiṇoḥ | apriyabhāgiṣu |