Declension table of ?apravartanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | apravartanam | apravartane | apravartanāni |
Vocative | apravartana | apravartane | apravartanāni |
Accusative | apravartanam | apravartane | apravartanāni |
Instrumental | apravartanena | apravartanābhyām | apravartanaiḥ |
Dative | apravartanāya | apravartanābhyām | apravartanebhyaḥ |
Ablative | apravartanāt | apravartanābhyām | apravartanebhyaḥ |
Genitive | apravartanasya | apravartanayoḥ | apravartanānām |
Locative | apravartane | apravartanayoḥ | apravartaneṣu |