Declension table of ?apravṛttaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | apravṛttam | apravṛtte | apravṛttāni |
Vocative | apravṛtta | apravṛtte | apravṛttāni |
Accusative | apravṛttam | apravṛtte | apravṛttāni |
Instrumental | apravṛttena | apravṛttābhyām | apravṛttaiḥ |
Dative | apravṛttāya | apravṛttābhyām | apravṛttebhyaḥ |
Ablative | apravṛttāt | apravṛttābhyām | apravṛttebhyaḥ |
Genitive | apravṛttasya | apravṛttayoḥ | apravṛttānām |
Locative | apravṛtte | apravṛttayoḥ | apravṛtteṣu |