Declension table of ?apratyakṣaśiṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | apratyakṣaśiṣṭam | apratyakṣaśiṣṭe | apratyakṣaśiṣṭāni |
Vocative | apratyakṣaśiṣṭa | apratyakṣaśiṣṭe | apratyakṣaśiṣṭāni |
Accusative | apratyakṣaśiṣṭam | apratyakṣaśiṣṭe | apratyakṣaśiṣṭāni |
Instrumental | apratyakṣaśiṣṭena | apratyakṣaśiṣṭābhyām | apratyakṣaśiṣṭaiḥ |
Dative | apratyakṣaśiṣṭāya | apratyakṣaśiṣṭābhyām | apratyakṣaśiṣṭebhyaḥ |
Ablative | apratyakṣaśiṣṭāt | apratyakṣaśiṣṭābhyām | apratyakṣaśiṣṭebhyaḥ |
Genitive | apratyakṣaśiṣṭasya | apratyakṣaśiṣṭayoḥ | apratyakṣaśiṣṭānām |
Locative | apratyakṣaśiṣṭe | apratyakṣaśiṣṭayoḥ | apratyakṣaśiṣṭeṣu |