Declension table of ?apratyākhyeyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | apratyākhyeyam | apratyākhyeye | apratyākhyeyāni |
Vocative | apratyākhyeya | apratyākhyeye | apratyākhyeyāni |
Accusative | apratyākhyeyam | apratyākhyeye | apratyākhyeyāni |
Instrumental | apratyākhyeyena | apratyākhyeyābhyām | apratyākhyeyaiḥ |
Dative | apratyākhyeyāya | apratyākhyeyābhyām | apratyākhyeyebhyaḥ |
Ablative | apratyākhyeyāt | apratyākhyeyābhyām | apratyākhyeyebhyaḥ |
Genitive | apratyākhyeyasya | apratyākhyeyayoḥ | apratyākhyeyānām |
Locative | apratyākhyeye | apratyākhyeyayoḥ | apratyākhyeyeṣu |