Declension table of ?apratiśastaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | apratiśastam | apratiśaste | apratiśastāni |
Vocative | apratiśasta | apratiśaste | apratiśastāni |
Accusative | apratiśastam | apratiśaste | apratiśastāni |
Instrumental | apratiśastena | apratiśastābhyām | apratiśastaiḥ |
Dative | apratiśastāya | apratiśastābhyām | apratiśastebhyaḥ |
Ablative | apratiśastāt | apratiśastābhyām | apratiśastebhyaḥ |
Genitive | apratiśastasya | apratiśastayoḥ | apratiśastānām |
Locative | apratiśaste | apratiśastayoḥ | apratiśasteṣu |