Declension table of ?apratihāraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | apratihāram | apratihāre | apratihārāṇi |
Vocative | apratihāra | apratihāre | apratihārāṇi |
Accusative | apratihāram | apratihāre | apratihārāṇi |
Instrumental | apratihāreṇa | apratihārābhyām | apratihāraiḥ |
Dative | apratihārāya | apratihārābhyām | apratihārebhyaḥ |
Ablative | apratihārāt | apratihārābhyām | apratihārebhyaḥ |
Genitive | apratihārasya | apratihārayoḥ | apratihārāṇām |
Locative | apratihāre | apratihārayoḥ | apratihāreṣu |