Declension table of ?apratigṛhyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | apratigṛhyam | apratigṛhye | apratigṛhyāṇi |
Vocative | apratigṛhya | apratigṛhye | apratigṛhyāṇi |
Accusative | apratigṛhyam | apratigṛhye | apratigṛhyāṇi |
Instrumental | apratigṛhyeṇa | apratigṛhyābhyām | apratigṛhyaiḥ |
Dative | apratigṛhyāya | apratigṛhyābhyām | apratigṛhyebhyaḥ |
Ablative | apratigṛhyāt | apratigṛhyābhyām | apratigṛhyebhyaḥ |
Genitive | apratigṛhyasya | apratigṛhyayoḥ | apratigṛhyāṇām |
Locative | apratigṛhye | apratigṛhyayoḥ | apratigṛhyeṣu |