Declension table of ?apratibhaṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | apratibhaṭam | apratibhaṭe | apratibhaṭāni |
Vocative | apratibhaṭa | apratibhaṭe | apratibhaṭāni |
Accusative | apratibhaṭam | apratibhaṭe | apratibhaṭāni |
Instrumental | apratibhaṭena | apratibhaṭābhyām | apratibhaṭaiḥ |
Dative | apratibhaṭāya | apratibhaṭābhyām | apratibhaṭebhyaḥ |
Ablative | apratibhaṭāt | apratibhaṭābhyām | apratibhaṭebhyaḥ |
Genitive | apratibhaṭasya | apratibhaṭayoḥ | apratibhaṭānām |
Locative | apratibhaṭe | apratibhaṭayoḥ | apratibhaṭeṣu |