Declension table of ?aprasannaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aprasannam | aprasanne | aprasannāni |
Vocative | aprasanna | aprasanne | aprasannāni |
Accusative | aprasannam | aprasanne | aprasannāni |
Instrumental | aprasannena | aprasannābhyām | aprasannaiḥ |
Dative | aprasannāya | aprasannābhyām | aprasannebhyaḥ |
Ablative | aprasannāt | aprasannābhyām | aprasannebhyaḥ |
Genitive | aprasannasya | aprasannayoḥ | aprasannānām |
Locative | aprasanne | aprasannayoḥ | aprasanneṣu |