Declension table of ?apramayaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | apramayam | apramaye | apramayāṇi |
Vocative | apramaya | apramaye | apramayāṇi |
Accusative | apramayam | apramaye | apramayāṇi |
Instrumental | apramayeṇa | apramayābhyām | apramayaiḥ |
Dative | apramayāya | apramayābhyām | apramayebhyaḥ |
Ablative | apramayāt | apramayābhyām | apramayebhyaḥ |
Genitive | apramayasya | apramayayoḥ | apramayāṇām |
Locative | apramaye | apramayayoḥ | apramayeṣu |