Declension table of ?aprakāśatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aprakāśat | aprakāśantī aprakāśatī | aprakāśanti |
Vocative | aprakāśat | aprakāśantī aprakāśatī | aprakāśanti |
Accusative | aprakāśat | aprakāśantī aprakāśatī | aprakāśanti |
Instrumental | aprakāśatā | aprakāśadbhyām | aprakāśadbhiḥ |
Dative | aprakāśate | aprakāśadbhyām | aprakāśadbhyaḥ |
Ablative | aprakāśataḥ | aprakāśadbhyām | aprakāśadbhyaḥ |
Genitive | aprakāśataḥ | aprakāśatoḥ | aprakāśatām |
Locative | aprakāśati | aprakāśatoḥ | aprakāśatsu |