Declension table of ?aprajanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aprajanam | aprajane | aprajanāni |
Vocative | aprajana | aprajane | aprajanāni |
Accusative | aprajanam | aprajane | aprajanāni |
Instrumental | aprajanena | aprajanābhyām | aprajanaiḥ |
Dative | aprajanāya | aprajanābhyām | aprajanebhyaḥ |
Ablative | aprajanāt | aprajanābhyām | aprajanebhyaḥ |
Genitive | aprajanasya | aprajanayoḥ | aprajanānām |
Locative | aprajane | aprajanayoḥ | aprajaneṣu |