Declension table of ?apraiṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | apraiṣam | apraiṣe | apraiṣāṇi |
Vocative | apraiṣa | apraiṣe | apraiṣāṇi |
Accusative | apraiṣam | apraiṣe | apraiṣāṇi |
Instrumental | apraiṣeṇa | apraiṣābhyām | apraiṣaiḥ |
Dative | apraiṣāya | apraiṣābhyām | apraiṣebhyaḥ |
Ablative | apraiṣāt | apraiṣābhyām | apraiṣebhyaḥ |
Genitive | apraiṣasya | apraiṣayoḥ | apraiṣāṇām |
Locative | apraiṣe | apraiṣayoḥ | apraiṣeṣu |