Declension table of ?apracaṅkaśaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | apracaṅkaśam | apracaṅkaśe | apracaṅkaśāni |
Vocative | apracaṅkaśa | apracaṅkaśe | apracaṅkaśāni |
Accusative | apracaṅkaśam | apracaṅkaśe | apracaṅkaśāni |
Instrumental | apracaṅkaśena | apracaṅkaśābhyām | apracaṅkaśaiḥ |
Dative | apracaṅkaśāya | apracaṅkaśābhyām | apracaṅkaśebhyaḥ |
Ablative | apracaṅkaśāt | apracaṅkaśābhyām | apracaṅkaśebhyaḥ |
Genitive | apracaṅkaśasya | apracaṅkaśayoḥ | apracaṅkaśānām |
Locative | apracaṅkaśe | apracaṅkaśayoḥ | apracaṅkaśeṣu |