Declension table of ?aprabhuDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aprabhu | aprabhuṇī | aprabhūṇi |
Vocative | aprabhu | aprabhuṇī | aprabhūṇi |
Accusative | aprabhu | aprabhuṇī | aprabhūṇi |
Instrumental | aprabhuṇā | aprabhubhyām | aprabhubhiḥ |
Dative | aprabhuṇe | aprabhubhyām | aprabhubhyaḥ |
Ablative | aprabhuṇaḥ | aprabhubhyām | aprabhubhyaḥ |
Genitive | aprabhuṇaḥ | aprabhuṇoḥ | aprabhūṇām |
Locative | aprabhuṇi | aprabhuṇoḥ | aprabhuṣu |