Declension table of ?apigṛhyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | apigṛhyam | apigṛhye | apigṛhyāṇi |
Vocative | apigṛhya | apigṛhye | apigṛhyāṇi |
Accusative | apigṛhyam | apigṛhye | apigṛhyāṇi |
Instrumental | apigṛhyeṇa | apigṛhyābhyām | apigṛhyaiḥ |
Dative | apigṛhyāya | apigṛhyābhyām | apigṛhyebhyaḥ |
Ablative | apigṛhyāt | apigṛhyābhyām | apigṛhyebhyaḥ |
Genitive | apigṛhyasya | apigṛhyayoḥ | apigṛhyāṇām |
Locative | apigṛhye | apigṛhyayoḥ | apigṛhyeṣu |