Declension table of ?apiṣṭutaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | apiṣṭutam | apiṣṭute | apiṣṭutāni |
Vocative | apiṣṭuta | apiṣṭute | apiṣṭutāni |
Accusative | apiṣṭutam | apiṣṭute | apiṣṭutāni |
Instrumental | apiṣṭutena | apiṣṭutābhyām | apiṣṭutaiḥ |
Dative | apiṣṭutāya | apiṣṭutābhyām | apiṣṭutebhyaḥ |
Ablative | apiṣṭutāt | apiṣṭutābhyām | apiṣṭutebhyaḥ |
Genitive | apiṣṭutasya | apiṣṭutayoḥ | apiṣṭutānām |
Locative | apiṣṭute | apiṣṭutayoḥ | apiṣṭuteṣu |