Declension table of ?aphalatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aphalatvam | aphalatve | aphalatvāni |
Vocative | aphalatva | aphalatve | aphalatvāni |
Accusative | aphalatvam | aphalatve | aphalatvāni |
Instrumental | aphalatvena | aphalatvābhyām | aphalatvaiḥ |
Dative | aphalatvāya | aphalatvābhyām | aphalatvebhyaḥ |
Ablative | aphalatvāt | aphalatvābhyām | aphalatvebhyaḥ |
Genitive | aphalatvasya | aphalatvayoḥ | aphalatvānām |
Locative | aphalatve | aphalatvayoḥ | aphalatveṣu |