Declension table of ?apaśūla

Deva

NeuterSingularDualPlural
Nominativeapaśūlam apaśūle apaśūlāni
Vocativeapaśūla apaśūle apaśūlāni
Accusativeapaśūlam apaśūle apaśūlāni
Instrumentalapaśūlena apaśūlābhyām apaśūlaiḥ
Dativeapaśūlāya apaśūlābhyām apaśūlebhyaḥ
Ablativeapaśūlāt apaśūlābhyām apaśūlebhyaḥ
Genitiveapaśūlasya apaśūlayoḥ apaśūlānām
Locativeapaśūle apaśūlayoḥ apaśūleṣu

Compound apaśūla -

Adverb -apaśūlam -apaśūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria