Declension table of ?apariṇayana

Deva

NeuterSingularDualPlural
Nominativeapariṇayanam apariṇayane apariṇayanāni
Vocativeapariṇayana apariṇayane apariṇayanāni
Accusativeapariṇayanam apariṇayane apariṇayanāni
Instrumentalapariṇayanena apariṇayanābhyām apariṇayanaiḥ
Dativeapariṇayanāya apariṇayanābhyām apariṇayanebhyaḥ
Ablativeapariṇayanāt apariṇayanābhyām apariṇayanebhyaḥ
Genitiveapariṇayanasya apariṇayanayoḥ apariṇayanānām
Locativeapariṇayane apariṇayanayoḥ apariṇayaneṣu

Compound apariṇayana -

Adverb -apariṇayanam -apariṇayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria