Declension table of ?anumata

Deva

NeuterSingularDualPlural
Nominativeanumatam anumate anumatāni
Vocativeanumata anumate anumatāni
Accusativeanumatam anumate anumatāni
Instrumentalanumatena anumatābhyām anumataiḥ
Dativeanumatāya anumatābhyām anumatebhyaḥ
Ablativeanumatāt anumatābhyām anumatebhyaḥ
Genitiveanumatasya anumatayoḥ anumatānām
Locativeanumate anumatayoḥ anumateṣu

Compound anumata -

Adverb -anumatam -anumatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria