Declension table of ?antastya

Deva

NeuterSingularDualPlural
Nominativeantastyam antastye antastyāni
Vocativeantastya antastye antastyāni
Accusativeantastyam antastye antastyāni
Instrumentalantastyena antastyābhyām antastyaiḥ
Dativeantastyāya antastyābhyām antastyebhyaḥ
Ablativeantastyāt antastyābhyām antastyebhyaḥ
Genitiveantastyasya antastyayoḥ antastyānām
Locativeantastye antastyayoḥ antastyeṣu

Compound antastya -

Adverb -antastyam -antastyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria