Declension table of ?antarantaḥsthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | antarantaḥstham | antarantaḥsthe | antarantaḥsthāni |
Vocative | antarantaḥstha | antarantaḥsthe | antarantaḥsthāni |
Accusative | antarantaḥstham | antarantaḥsthe | antarantaḥsthāni |
Instrumental | antarantaḥsthena | antarantaḥsthābhyām | antarantaḥsthaiḥ |
Dative | antarantaḥsthāya | antarantaḥsthābhyām | antarantaḥsthebhyaḥ |
Ablative | antarantaḥsthāt | antarantaḥsthābhyām | antarantaḥsthebhyaḥ |
Genitive | antarantaḥsthasya | antarantaḥsthayoḥ | antarantaḥsthānām |
Locative | antarantaḥsthe | antarantaḥsthayoḥ | antarantaḥstheṣu |