Declension table of ?antarantaḥstha

Deva

NeuterSingularDualPlural
Nominativeantarantaḥstham antarantaḥsthe antarantaḥsthāni
Vocativeantarantaḥstha antarantaḥsthe antarantaḥsthāni
Accusativeantarantaḥstham antarantaḥsthe antarantaḥsthāni
Instrumentalantarantaḥsthena antarantaḥsthābhyām antarantaḥsthaiḥ
Dativeantarantaḥsthāya antarantaḥsthābhyām antarantaḥsthebhyaḥ
Ablativeantarantaḥsthāt antarantaḥsthābhyām antarantaḥsthebhyaḥ
Genitiveantarantaḥsthasya antarantaḥsthayoḥ antarantaḥsthānām
Locativeantarantaḥsthe antarantaḥsthayoḥ antarantaḥstheṣu

Compound antarantaḥstha -

Adverb -antarantaḥstham -antarantaḥsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria