Declension table of ?antarāśṛṅgīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | antarāśṛṅgīyam | antarāśṛṅgīye | antarāśṛṅgīyāṇi |
Vocative | antarāśṛṅgīya | antarāśṛṅgīye | antarāśṛṅgīyāṇi |
Accusative | antarāśṛṅgīyam | antarāśṛṅgīye | antarāśṛṅgīyāṇi |
Instrumental | antarāśṛṅgīyeṇa | antarāśṛṅgīyābhyām | antarāśṛṅgīyaiḥ |
Dative | antarāśṛṅgīyāya | antarāśṛṅgīyābhyām | antarāśṛṅgīyebhyaḥ |
Ablative | antarāśṛṅgīyāt | antarāśṛṅgīyābhyām | antarāśṛṅgīyebhyaḥ |
Genitive | antarāśṛṅgīyasya | antarāśṛṅgīyayoḥ | antarāśṛṅgīyāṇām |
Locative | antarāśṛṅgīye | antarāśṛṅgīyayoḥ | antarāśṛṅgīyeṣu |