Declension table of ?antaḥparidhānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | antaḥparidhānam | antaḥparidhāne | antaḥparidhānāni |
Vocative | antaḥparidhāna | antaḥparidhāne | antaḥparidhānāni |
Accusative | antaḥparidhānam | antaḥparidhāne | antaḥparidhānāni |
Instrumental | antaḥparidhānena | antaḥparidhānābhyām | antaḥparidhānaiḥ |
Dative | antaḥparidhānāya | antaḥparidhānābhyām | antaḥparidhānebhyaḥ |
Ablative | antaḥparidhānāt | antaḥparidhānābhyām | antaḥparidhānebhyaḥ |
Genitive | antaḥparidhānasya | antaḥparidhānayoḥ | antaḥparidhānānām |
Locative | antaḥparidhāne | antaḥparidhānayoḥ | antaḥparidhāneṣu |