Declension table of ?anatireca

Deva

NeuterSingularDualPlural
Nominativeanatirecam anatirece anatirecāni
Vocativeanatireca anatirece anatirecāni
Accusativeanatirecam anatirece anatirecāni
Instrumentalanatirecena anatirecābhyām anatirecaiḥ
Dativeanatirecāya anatirecābhyām anatirecebhyaḥ
Ablativeanatirecāt anatirecābhyām anatirecebhyaḥ
Genitiveanatirecasya anatirecayoḥ anatirecānām
Locativeanatirece anatirecayoḥ anatireceṣu

Compound anatireca -

Adverb -anatirecam -anatirecāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria