Declension table of ?anantaśuṣmaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anantaśuṣmam | anantaśuṣme | anantaśuṣmāṇi |
Vocative | anantaśuṣma | anantaśuṣme | anantaśuṣmāṇi |
Accusative | anantaśuṣmam | anantaśuṣme | anantaśuṣmāṇi |
Instrumental | anantaśuṣmeṇa | anantaśuṣmābhyām | anantaśuṣmaiḥ |
Dative | anantaśuṣmāya | anantaśuṣmābhyām | anantaśuṣmebhyaḥ |
Ablative | anantaśuṣmāt | anantaśuṣmābhyām | anantaśuṣmebhyaḥ |
Genitive | anantaśuṣmasya | anantaśuṣmayoḥ | anantaśuṣmāṇām |
Locative | anantaśuṣme | anantaśuṣmayoḥ | anantaśuṣmeṣu |