Declension table of ?anantarhitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anantarhitam | anantarhite | anantarhitāni |
Vocative | anantarhita | anantarhite | anantarhitāni |
Accusative | anantarhitam | anantarhite | anantarhitāni |
Instrumental | anantarhitena | anantarhitābhyām | anantarhitaiḥ |
Dative | anantarhitāya | anantarhitābhyām | anantarhitebhyaḥ |
Ablative | anantarhitāt | anantarhitābhyām | anantarhitebhyaḥ |
Genitive | anantarhitasya | anantarhitayoḥ | anantarhitānām |
Locative | anantarhite | anantarhitayoḥ | anantarhiteṣu |