Declension table of ?anabhimlātavarṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anabhimlātavarṇam | anabhimlātavarṇe | anabhimlātavarṇāni |
Vocative | anabhimlātavarṇa | anabhimlātavarṇe | anabhimlātavarṇāni |
Accusative | anabhimlātavarṇam | anabhimlātavarṇe | anabhimlātavarṇāni |
Instrumental | anabhimlātavarṇena | anabhimlātavarṇābhyām | anabhimlātavarṇaiḥ |
Dative | anabhimlātavarṇāya | anabhimlātavarṇābhyām | anabhimlātavarṇebhyaḥ |
Ablative | anabhimlātavarṇāt | anabhimlātavarṇābhyām | anabhimlātavarṇebhyaḥ |
Genitive | anabhimlātavarṇasya | anabhimlātavarṇayoḥ | anabhimlātavarṇānām |
Locative | anabhimlātavarṇe | anabhimlātavarṇayoḥ | anabhimlātavarṇeṣu |